Pages

Aditya Hridayam In English

Aditya Hridayam English Lyrics (Text)
Aditya Hridayam English Script

Author: agastya ṛśi

dhyānam
namassavitre jagadeka cakṣuse
jagatprasūti sthiti nāśahetave
trayīmayāya triguṇātma dhāriṇe
viriñci nārāyaṇa śaṅkarātmane

tato yuddha pariśrāntaṃ samare cintayā sthitam |
rāvaṇaṃ cāgrato dṛṣṭvā yuddhāya samupasthitam || 1 ||

daivataiśca samāgamya draṣṭumabhyāgato raṇam |
upagamyā bravīdrāmam agastyo bhagavān ṛṣiḥ || 2 ||

rāma rāma mahābāho śṛṇu guhyaṃ sanātanam |
yena sarvānarīn vatsa samare vijayiṣyasi || 3 ||

āditya hṛdayaṃ puṇyaṃ sarvaśatru vināśanam |
jayāvahaṃ japennityam akṣayyaṃ paramaṃ śivam || 4 ||

sarvamaṅgaḷa māṅgaḷyaṃ sarva pāpa praṇāśanam |
cintāśoka praśamanam āyurvardhana muttamam || 5 ||

raśmimantaṃ samudyantaṃ devāsura namaskṛtam |
pūjayasva vivasvantaṃ bhāskaraṃ bhuvaneśvaram || 6 ||

sarvadevātmako hyeṣa tejasvī raśmibhāvanaḥ |
eṣa devāsura gaṇān lokān pāti gabhastibhiḥ || 7 ||

eṣa brahmā ca viṣṇuśca śivaḥ skandaḥ prajāpatiḥ |
mahendro dhanadaḥ kālo yamaḥ somo hyapāṃ patiḥ || 8 ||

pitaro vasavaḥ sādhyā hyaśvinau maruto manuḥ |
vāyurvahniḥ prajāprāṇaḥ ṛtukartā prabhākaraḥ || 9 ||

ādityaḥ savitā sūryaḥ khagaḥ pūṣā gabhastimān |
suvarṇasadṛśo bhānuḥ hiraṇyaretā divākaraḥ || 10 ||

haridaśvaḥ sahasrārciḥ saptasapti-rmarīcimān |
timironmathanaḥ śambhuḥ tvaṣṭā mārtāṇḍako‌உṃśumān || 11 ||

hiraṇyagarbhaḥ śiśiraḥ tapano bhāskaro raviḥ |
agnigarbho‌உditeḥ putraḥ śaṅkhaḥ śiśiranāśanaḥ || 12 ||

vyomanātha stamobhedī ṛgyajuḥsāma-pāragaḥ |
ghanāvṛṣṭi rapāṃ mitro vindhyavīthī plavaṅgamaḥ || 13 ||

ātapī maṇḍalī mṛtyuḥ piṅgaḷaḥ sarvatāpanaḥ |
kavirviśvo mahātejā raktaḥ sarvabhavodbhavaḥ || 14 ||

nakṣatra graha tārāṇām adhipo viśvabhāvanaḥ |
tejasāmapi tejasvī dvādaśātman-namo‌உstu te || 15 ||

namaḥ pūrvāya giraye paścimāyādraye namaḥ |
jyotirgaṇānāṃ pataye dinādhipataye namaḥ || 16 ||

jayāya jayabhadrāya haryaśvāya namo namaḥ |
namo namaḥ sahasrāṃśo ādityāya namo namaḥ || 17 ||

nama ugrāya vīrāya sāraṅgāya namo namaḥ |
namaḥ padmaprabodhāya mārtāṇḍāya namo namaḥ || 18 ||

brahmeśānācyuteśāya sūryāyāditya-varcase |
bhāsvate sarvabhakṣāya raudrāya vapuṣe namaḥ || 19 ||

tamoghnāya himaghnāya śatrughnāyā mitātmane |
kṛtaghnaghnāya devāya jyotiṣāṃ pataye namaḥ || 20 ||

tapta cāmīkarābhāya vahnaye viśvakarmaṇe |
namastamo‌உbhi nighnāya rucaye lokasākṣiṇe || 21 ||

nāśayatyeṣa vai bhūtaṃ tadeva sṛjati prabhuḥ |
pāyatyeṣa tapatyeṣa varṣatyeṣa gabhastibhiḥ || 22 ||

eṣa supteṣu jāgarti bhūteṣu pariniṣṭhitaḥ |
eṣa evāgnihotraṃ ca phalaṃ caivāgni hotriṇām || 23 ||

vedāśca kratavaścaiva kratūnāṃ phalameva ca |
yāni kṛtyāni lokeṣu sarva eṣa raviḥ prabhuḥ || 24 ||

phalaśrutiḥ

ena māpatsu kṛcchreṣu kāntāreṣu bhayeṣu ca |
kīrtayan puruṣaḥ kaścin-nāvaśīdati rāghava || 25 ||

pūjayasvaina mekāgro devadevaṃ jagatpatim |
etat triguṇitaṃ japtvā yuddheṣu vijayiṣyasi || 26 ||

asmin kṣaṇe mahābāho rāvaṇaṃ tvaṃ vadhiṣyasi |
evamuktvā tadāgastyo jagāma ca yathāgatam || 27 ||

etacchrutvā mahātejāḥ naṣṭaśoko‌உbhavat-tadā |
dhārayāmāsa suprīto rāghavaḥ prayatātmavān || 28 ||

ādityaṃ prekṣya japtvā tu paraṃ harṣamavāptavān |
trirācamya śucirbhūtvā dhanurādāya vīryavān || 29 ||

rāvaṇaṃ prekṣya hṛṣṭātmā yuddhāya samupāgamat |
sarvayatnena mahatā vadhe tasya dhṛto‌உbhavat || 30 ||

adha raviravadan-nirīkṣya rāmaṃ muditamanāḥ paramaṃ prahṛṣyamāṇaḥ |
niśicarapati saṅkṣayaṃ viditvā suragaṇa madhyagato vacastvareti || 31 ||

ityārṣe śrīmadrāmāyaṇe vālmikīye ādikāvye yuddakāṇḍe pañcādhika śatatama sargaḥ ||

No comments:

Post a Comment

Note: Only a member of this blog may post a comment.